Declension table of ?sarvātithivratā

Deva

FeminineSingularDualPlural
Nominativesarvātithivratā sarvātithivrate sarvātithivratāḥ
Vocativesarvātithivrate sarvātithivrate sarvātithivratāḥ
Accusativesarvātithivratām sarvātithivrate sarvātithivratāḥ
Instrumentalsarvātithivratayā sarvātithivratābhyām sarvātithivratābhiḥ
Dativesarvātithivratāyai sarvātithivratābhyām sarvātithivratābhyaḥ
Ablativesarvātithivratāyāḥ sarvātithivratābhyām sarvātithivratābhyaḥ
Genitivesarvātithivratāyāḥ sarvātithivratayoḥ sarvātithivratānām
Locativesarvātithivratāyām sarvātithivratayoḥ sarvātithivratāsu

Adverb -sarvātithivratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria