Declension table of ?sarvātithivrata

Deva

NeuterSingularDualPlural
Nominativesarvātithivratam sarvātithivrate sarvātithivratāni
Vocativesarvātithivrata sarvātithivrate sarvātithivratāni
Accusativesarvātithivratam sarvātithivrate sarvātithivratāni
Instrumentalsarvātithivratena sarvātithivratābhyām sarvātithivrataiḥ
Dativesarvātithivratāya sarvātithivratābhyām sarvātithivratebhyaḥ
Ablativesarvātithivratāt sarvātithivratābhyām sarvātithivratebhyaḥ
Genitivesarvātithivratasya sarvātithivratayoḥ sarvātithivratānām
Locativesarvātithivrate sarvātithivratayoḥ sarvātithivrateṣu

Compound sarvātithivrata -

Adverb -sarvātithivratam -sarvātithivratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria