Declension table of ?sarvātisārin

Deva

MasculineSingularDualPlural
Nominativesarvātisārī sarvātisāriṇau sarvātisāriṇaḥ
Vocativesarvātisārin sarvātisāriṇau sarvātisāriṇaḥ
Accusativesarvātisāriṇam sarvātisāriṇau sarvātisāriṇaḥ
Instrumentalsarvātisāriṇā sarvātisāribhyām sarvātisāribhiḥ
Dativesarvātisāriṇe sarvātisāribhyām sarvātisāribhyaḥ
Ablativesarvātisāriṇaḥ sarvātisāribhyām sarvātisāribhyaḥ
Genitivesarvātisāriṇaḥ sarvātisāriṇoḥ sarvātisāriṇām
Locativesarvātisāriṇi sarvātisāriṇoḥ sarvātisāriṣu

Compound sarvātisāri -

Adverb -sarvātisāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria