Declension table of ?sarvātisāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvātisāriṇī sarvātisāriṇyau sarvātisāriṇyaḥ
Vocativesarvātisāriṇi sarvātisāriṇyau sarvātisāriṇyaḥ
Accusativesarvātisāriṇīm sarvātisāriṇyau sarvātisāriṇīḥ
Instrumentalsarvātisāriṇyā sarvātisāriṇībhyām sarvātisāriṇībhiḥ
Dativesarvātisāriṇyai sarvātisāriṇībhyām sarvātisāriṇībhyaḥ
Ablativesarvātisāriṇyāḥ sarvātisāriṇībhyām sarvātisāriṇībhyaḥ
Genitivesarvātisāriṇyāḥ sarvātisāriṇyoḥ sarvātisāriṇīnām
Locativesarvātisāriṇyām sarvātisāriṇyoḥ sarvātisāriṇīṣu

Compound sarvātisāriṇi - sarvātisāriṇī -

Adverb -sarvātisāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria