Declension table of ?sarvāstramahājvālā

Deva

FeminineSingularDualPlural
Nominativesarvāstramahājvālā sarvāstramahājvāle sarvāstramahājvālāḥ
Vocativesarvāstramahājvāle sarvāstramahājvāle sarvāstramahājvālāḥ
Accusativesarvāstramahājvālām sarvāstramahājvāle sarvāstramahājvālāḥ
Instrumentalsarvāstramahājvālayā sarvāstramahājvālābhyām sarvāstramahājvālābhiḥ
Dativesarvāstramahājvālāyai sarvāstramahājvālābhyām sarvāstramahājvālābhyaḥ
Ablativesarvāstramahājvālāyāḥ sarvāstramahājvālābhyām sarvāstramahājvālābhyaḥ
Genitivesarvāstramahājvālāyāḥ sarvāstramahājvālayoḥ sarvāstramahājvālānām
Locativesarvāstramahājvālāyām sarvāstramahājvālayoḥ sarvāstramahājvālāsu

Adverb -sarvāstramahājvālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria