Declension table of ?sarvāstivādinī

Deva

FeminineSingularDualPlural
Nominativesarvāstivādinī sarvāstivādinyau sarvāstivādinyaḥ
Vocativesarvāstivādini sarvāstivādinyau sarvāstivādinyaḥ
Accusativesarvāstivādinīm sarvāstivādinyau sarvāstivādinīḥ
Instrumentalsarvāstivādinyā sarvāstivādinībhyām sarvāstivādinībhiḥ
Dativesarvāstivādinyai sarvāstivādinībhyām sarvāstivādinībhyaḥ
Ablativesarvāstivādinyāḥ sarvāstivādinībhyām sarvāstivādinībhyaḥ
Genitivesarvāstivādinyāḥ sarvāstivādinyoḥ sarvāstivādinīnām
Locativesarvāstivādinyām sarvāstivādinyoḥ sarvāstivādinīṣu

Compound sarvāstivādini - sarvāstivādinī -

Adverb -sarvāstivādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria