Declension table of sarvāstivādin

Deva

NeuterSingularDualPlural
Nominativesarvāstivādi sarvāstivādinī sarvāstivādīni
Vocativesarvāstivādin sarvāstivādi sarvāstivādinī sarvāstivādīni
Accusativesarvāstivādi sarvāstivādinī sarvāstivādīni
Instrumentalsarvāstivādinā sarvāstivādibhyām sarvāstivādibhiḥ
Dativesarvāstivādine sarvāstivādibhyām sarvāstivādibhyaḥ
Ablativesarvāstivādinaḥ sarvāstivādibhyām sarvāstivādibhyaḥ
Genitivesarvāstivādinaḥ sarvāstivādinoḥ sarvāstivādinām
Locativesarvāstivādini sarvāstivādinoḥ sarvāstivādiṣu

Compound sarvāstivādi -

Adverb -sarvāstivādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria