Declension table of sarvāstitvavādin

Deva

MasculineSingularDualPlural
Nominativesarvāstitvavādī sarvāstitvavādinau sarvāstitvavādinaḥ
Vocativesarvāstitvavādin sarvāstitvavādinau sarvāstitvavādinaḥ
Accusativesarvāstitvavādinam sarvāstitvavādinau sarvāstitvavādinaḥ
Instrumentalsarvāstitvavādinā sarvāstitvavādibhyām sarvāstitvavādibhiḥ
Dativesarvāstitvavādine sarvāstitvavādibhyām sarvāstitvavādibhyaḥ
Ablativesarvāstitvavādinaḥ sarvāstitvavādibhyām sarvāstitvavādibhyaḥ
Genitivesarvāstitvavādinaḥ sarvāstitvavādinoḥ sarvāstitvavādinām
Locativesarvāstitvavādini sarvāstitvavādinoḥ sarvāstitvavādiṣu

Compound sarvāstitvavādi -

Adverb -sarvāstitvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria