Declension table of ?sarvārthatva

Deva

NeuterSingularDualPlural
Nominativesarvārthatvam sarvārthatve sarvārthatvāni
Vocativesarvārthatva sarvārthatve sarvārthatvāni
Accusativesarvārthatvam sarvārthatve sarvārthatvāni
Instrumentalsarvārthatvena sarvārthatvābhyām sarvārthatvaiḥ
Dativesarvārthatvāya sarvārthatvābhyām sarvārthatvebhyaḥ
Ablativesarvārthatvāt sarvārthatvābhyām sarvārthatvebhyaḥ
Genitivesarvārthatvasya sarvārthatvayoḥ sarvārthatvānām
Locativesarvārthatve sarvārthatvayoḥ sarvārthatveṣu

Compound sarvārthatva -

Adverb -sarvārthatvam -sarvārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria