Declension table of ?sarvārthasiddhi

Deva

MasculineSingularDualPlural
Nominativesarvārthasiddhiḥ sarvārthasiddhī sarvārthasiddhayaḥ
Vocativesarvārthasiddhe sarvārthasiddhī sarvārthasiddhayaḥ
Accusativesarvārthasiddhim sarvārthasiddhī sarvārthasiddhīn
Instrumentalsarvārthasiddhinā sarvārthasiddhibhyām sarvārthasiddhibhiḥ
Dativesarvārthasiddhaye sarvārthasiddhibhyām sarvārthasiddhibhyaḥ
Ablativesarvārthasiddheḥ sarvārthasiddhibhyām sarvārthasiddhibhyaḥ
Genitivesarvārthasiddheḥ sarvārthasiddhyoḥ sarvārthasiddhīnām
Locativesarvārthasiddhau sarvārthasiddhyoḥ sarvārthasiddhiṣu

Compound sarvārthasiddhi -

Adverb -sarvārthasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria