Declension table of ?sarvārthasiddhi

Deva

FeminineSingularDualPlural
Nominativesarvārthasiddhiḥ sarvārthasiddhī sarvārthasiddhayaḥ
Vocativesarvārthasiddhe sarvārthasiddhī sarvārthasiddhayaḥ
Accusativesarvārthasiddhim sarvārthasiddhī sarvārthasiddhīḥ
Instrumentalsarvārthasiddhyā sarvārthasiddhibhyām sarvārthasiddhibhiḥ
Dativesarvārthasiddhyai sarvārthasiddhaye sarvārthasiddhibhyām sarvārthasiddhibhyaḥ
Ablativesarvārthasiddhyāḥ sarvārthasiddheḥ sarvārthasiddhibhyām sarvārthasiddhibhyaḥ
Genitivesarvārthasiddhyāḥ sarvārthasiddheḥ sarvārthasiddhyoḥ sarvārthasiddhīnām
Locativesarvārthasiddhyām sarvārthasiddhau sarvārthasiddhyoḥ sarvārthasiddhiṣu

Compound sarvārthasiddhi -

Adverb -sarvārthasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria