Declension table of ?sarvārthasiddhā

Deva

FeminineSingularDualPlural
Nominativesarvārthasiddhā sarvārthasiddhe sarvārthasiddhāḥ
Vocativesarvārthasiddhe sarvārthasiddhe sarvārthasiddhāḥ
Accusativesarvārthasiddhām sarvārthasiddhe sarvārthasiddhāḥ
Instrumentalsarvārthasiddhayā sarvārthasiddhābhyām sarvārthasiddhābhiḥ
Dativesarvārthasiddhāyai sarvārthasiddhābhyām sarvārthasiddhābhyaḥ
Ablativesarvārthasiddhāyāḥ sarvārthasiddhābhyām sarvārthasiddhābhyaḥ
Genitivesarvārthasiddhāyāḥ sarvārthasiddhayoḥ sarvārthasiddhānām
Locativesarvārthasiddhāyām sarvārthasiddhayoḥ sarvārthasiddhāsu

Adverb -sarvārthasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria