Declension table of ?sarvārthasādhikā

Deva

FeminineSingularDualPlural
Nominativesarvārthasādhikā sarvārthasādhike sarvārthasādhikāḥ
Vocativesarvārthasādhike sarvārthasādhike sarvārthasādhikāḥ
Accusativesarvārthasādhikām sarvārthasādhike sarvārthasādhikāḥ
Instrumentalsarvārthasādhikayā sarvārthasādhikābhyām sarvārthasādhikābhiḥ
Dativesarvārthasādhikāyai sarvārthasādhikābhyām sarvārthasādhikābhyaḥ
Ablativesarvārthasādhikāyāḥ sarvārthasādhikābhyām sarvārthasādhikābhyaḥ
Genitivesarvārthasādhikāyāḥ sarvārthasādhikayoḥ sarvārthasādhikānām
Locativesarvārthasādhikāyām sarvārthasādhikayoḥ sarvārthasādhikāsu

Adverb -sarvārthasādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria