Declension table of ?sarvārthasādhana

Deva

NeuterSingularDualPlural
Nominativesarvārthasādhanam sarvārthasādhane sarvārthasādhanāni
Vocativesarvārthasādhana sarvārthasādhane sarvārthasādhanāni
Accusativesarvārthasādhanam sarvārthasādhane sarvārthasādhanāni
Instrumentalsarvārthasādhanena sarvārthasādhanābhyām sarvārthasādhanaiḥ
Dativesarvārthasādhanāya sarvārthasādhanābhyām sarvārthasādhanebhyaḥ
Ablativesarvārthasādhanāt sarvārthasādhanābhyām sarvārthasādhanebhyaḥ
Genitivesarvārthasādhanasya sarvārthasādhanayoḥ sarvārthasādhanānām
Locativesarvārthasādhane sarvārthasādhanayoḥ sarvārthasādhaneṣu

Compound sarvārthasādhana -

Adverb -sarvārthasādhanam -sarvārthasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria