Declension table of ?sarvārthasādhana

Deva

MasculineSingularDualPlural
Nominativesarvārthasādhanaḥ sarvārthasādhanau sarvārthasādhanāḥ
Vocativesarvārthasādhana sarvārthasādhanau sarvārthasādhanāḥ
Accusativesarvārthasādhanam sarvārthasādhanau sarvārthasādhanān
Instrumentalsarvārthasādhanena sarvārthasādhanābhyām sarvārthasādhanaiḥ sarvārthasādhanebhiḥ
Dativesarvārthasādhanāya sarvārthasādhanābhyām sarvārthasādhanebhyaḥ
Ablativesarvārthasādhanāt sarvārthasādhanābhyām sarvārthasādhanebhyaḥ
Genitivesarvārthasādhanasya sarvārthasādhanayoḥ sarvārthasādhanānām
Locativesarvārthasādhane sarvārthasādhanayoḥ sarvārthasādhaneṣu

Compound sarvārthasādhana -

Adverb -sarvārthasādhanam -sarvārthasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria