Declension table of ?sarvārthakuśalā

Deva

FeminineSingularDualPlural
Nominativesarvārthakuśalā sarvārthakuśale sarvārthakuśalāḥ
Vocativesarvārthakuśale sarvārthakuśale sarvārthakuśalāḥ
Accusativesarvārthakuśalām sarvārthakuśale sarvārthakuśalāḥ
Instrumentalsarvārthakuśalayā sarvārthakuśalābhyām sarvārthakuśalābhiḥ
Dativesarvārthakuśalāyai sarvārthakuśalābhyām sarvārthakuśalābhyaḥ
Ablativesarvārthakuśalāyāḥ sarvārthakuśalābhyām sarvārthakuśalābhyaḥ
Genitivesarvārthakuśalāyāḥ sarvārthakuśalayoḥ sarvārthakuśalānām
Locativesarvārthakuśalāyām sarvārthakuśalayoḥ sarvārthakuśalāsu

Adverb -sarvārthakuśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria