Declension table of ?sarvārthacintakā

Deva

FeminineSingularDualPlural
Nominativesarvārthacintakā sarvārthacintake sarvārthacintakāḥ
Vocativesarvārthacintake sarvārthacintake sarvārthacintakāḥ
Accusativesarvārthacintakām sarvārthacintake sarvārthacintakāḥ
Instrumentalsarvārthacintakayā sarvārthacintakābhyām sarvārthacintakābhiḥ
Dativesarvārthacintakāyai sarvārthacintakābhyām sarvārthacintakābhyaḥ
Ablativesarvārthacintakāyāḥ sarvārthacintakābhyām sarvārthacintakābhyaḥ
Genitivesarvārthacintakāyāḥ sarvārthacintakayoḥ sarvārthacintakānām
Locativesarvārthacintakāyām sarvārthacintakayoḥ sarvārthacintakāsu

Adverb -sarvārthacintakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria