Declension table of ?sarvārthacintaka

Deva

NeuterSingularDualPlural
Nominativesarvārthacintakam sarvārthacintake sarvārthacintakāni
Vocativesarvārthacintaka sarvārthacintake sarvārthacintakāni
Accusativesarvārthacintakam sarvārthacintake sarvārthacintakāni
Instrumentalsarvārthacintakena sarvārthacintakābhyām sarvārthacintakaiḥ
Dativesarvārthacintakāya sarvārthacintakābhyām sarvārthacintakebhyaḥ
Ablativesarvārthacintakāt sarvārthacintakābhyām sarvārthacintakebhyaḥ
Genitivesarvārthacintakasya sarvārthacintakayoḥ sarvārthacintakānām
Locativesarvārthacintake sarvārthacintakayoḥ sarvārthacintakeṣu

Compound sarvārthacintaka -

Adverb -sarvārthacintakam -sarvārthacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria