Declension table of ?sarvārthacintaka

Deva

MasculineSingularDualPlural
Nominativesarvārthacintakaḥ sarvārthacintakau sarvārthacintakāḥ
Vocativesarvārthacintaka sarvārthacintakau sarvārthacintakāḥ
Accusativesarvārthacintakam sarvārthacintakau sarvārthacintakān
Instrumentalsarvārthacintakena sarvārthacintakābhyām sarvārthacintakaiḥ sarvārthacintakebhiḥ
Dativesarvārthacintakāya sarvārthacintakābhyām sarvārthacintakebhyaḥ
Ablativesarvārthacintakāt sarvārthacintakābhyām sarvārthacintakebhyaḥ
Genitivesarvārthacintakasya sarvārthacintakayoḥ sarvārthacintakānām
Locativesarvārthacintake sarvārthacintakayoḥ sarvārthacintakeṣu

Compound sarvārthacintaka -

Adverb -sarvārthacintakam -sarvārthacintakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria