Declension table of ?sarvāraṇyaka

Deva

NeuterSingularDualPlural
Nominativesarvāraṇyakam sarvāraṇyake sarvāraṇyakāni
Vocativesarvāraṇyaka sarvāraṇyake sarvāraṇyakāni
Accusativesarvāraṇyakam sarvāraṇyake sarvāraṇyakāni
Instrumentalsarvāraṇyakena sarvāraṇyakābhyām sarvāraṇyakaiḥ
Dativesarvāraṇyakāya sarvāraṇyakābhyām sarvāraṇyakebhyaḥ
Ablativesarvāraṇyakāt sarvāraṇyakābhyām sarvāraṇyakebhyaḥ
Genitivesarvāraṇyakasya sarvāraṇyakayoḥ sarvāraṇyakānām
Locativesarvāraṇyake sarvāraṇyakayoḥ sarvāraṇyakeṣu

Compound sarvāraṇyaka -

Adverb -sarvāraṇyakam -sarvāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria