Declension table of ?sarvāpti

Deva

FeminineSingularDualPlural
Nominativesarvāptiḥ sarvāptī sarvāptayaḥ
Vocativesarvāpte sarvāptī sarvāptayaḥ
Accusativesarvāptim sarvāptī sarvāptīḥ
Instrumentalsarvāptyā sarvāptibhyām sarvāptibhiḥ
Dativesarvāptyai sarvāptaye sarvāptibhyām sarvāptibhyaḥ
Ablativesarvāptyāḥ sarvāpteḥ sarvāptibhyām sarvāptibhyaḥ
Genitivesarvāptyāḥ sarvāpteḥ sarvāptyoḥ sarvāptīnām
Locativesarvāptyām sarvāptau sarvāptyoḥ sarvāptiṣu

Compound sarvāpti -

Adverb -sarvāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria