Declension table of ?sarvāpekṣā

Deva

FeminineSingularDualPlural
Nominativesarvāpekṣā sarvāpekṣe sarvāpekṣāḥ
Vocativesarvāpekṣe sarvāpekṣe sarvāpekṣāḥ
Accusativesarvāpekṣām sarvāpekṣe sarvāpekṣāḥ
Instrumentalsarvāpekṣayā sarvāpekṣābhyām sarvāpekṣābhiḥ
Dativesarvāpekṣāyai sarvāpekṣābhyām sarvāpekṣābhyaḥ
Ablativesarvāpekṣāyāḥ sarvāpekṣābhyām sarvāpekṣābhyaḥ
Genitivesarvāpekṣāyāḥ sarvāpekṣayoḥ sarvāpekṣāṇām
Locativesarvāpekṣāyām sarvāpekṣayoḥ sarvāpekṣāsu

Adverb -sarvāpekṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria