Declension table of ?sarvāpekṣa

Deva

NeuterSingularDualPlural
Nominativesarvāpekṣam sarvāpekṣe sarvāpekṣāṇi
Vocativesarvāpekṣa sarvāpekṣe sarvāpekṣāṇi
Accusativesarvāpekṣam sarvāpekṣe sarvāpekṣāṇi
Instrumentalsarvāpekṣeṇa sarvāpekṣābhyām sarvāpekṣaiḥ
Dativesarvāpekṣāya sarvāpekṣābhyām sarvāpekṣebhyaḥ
Ablativesarvāpekṣāt sarvāpekṣābhyām sarvāpekṣebhyaḥ
Genitivesarvāpekṣasya sarvāpekṣayoḥ sarvāpekṣāṇām
Locativesarvāpekṣe sarvāpekṣayoḥ sarvāpekṣeṣu

Compound sarvāpekṣa -

Adverb -sarvāpekṣam -sarvāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria