Declension table of ?sarvāpekṣa

Deva

MasculineSingularDualPlural
Nominativesarvāpekṣaḥ sarvāpekṣau sarvāpekṣāḥ
Vocativesarvāpekṣa sarvāpekṣau sarvāpekṣāḥ
Accusativesarvāpekṣam sarvāpekṣau sarvāpekṣān
Instrumentalsarvāpekṣeṇa sarvāpekṣābhyām sarvāpekṣaiḥ sarvāpekṣebhiḥ
Dativesarvāpekṣāya sarvāpekṣābhyām sarvāpekṣebhyaḥ
Ablativesarvāpekṣāt sarvāpekṣābhyām sarvāpekṣebhyaḥ
Genitivesarvāpekṣasya sarvāpekṣayoḥ sarvāpekṣāṇām
Locativesarvāpekṣe sarvāpekṣayoḥ sarvāpekṣeṣu

Compound sarvāpekṣa -

Adverb -sarvāpekṣam -sarvāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria