Declension table of ?sarvānusyūtatva

Deva

NeuterSingularDualPlural
Nominativesarvānusyūtatvam sarvānusyūtatve sarvānusyūtatvāni
Vocativesarvānusyūtatva sarvānusyūtatve sarvānusyūtatvāni
Accusativesarvānusyūtatvam sarvānusyūtatve sarvānusyūtatvāni
Instrumentalsarvānusyūtatvena sarvānusyūtatvābhyām sarvānusyūtatvaiḥ
Dativesarvānusyūtatvāya sarvānusyūtatvābhyām sarvānusyūtatvebhyaḥ
Ablativesarvānusyūtatvāt sarvānusyūtatvābhyām sarvānusyūtatvebhyaḥ
Genitivesarvānusyūtatvasya sarvānusyūtatvayoḥ sarvānusyūtatvānām
Locativesarvānusyūtatve sarvānusyūtatvayoḥ sarvānusyūtatveṣu

Compound sarvānusyūtatva -

Adverb -sarvānusyūtatvam -sarvānusyūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria