Declension table of ?sarvānusyūta

Deva

NeuterSingularDualPlural
Nominativesarvānusyūtam sarvānusyūte sarvānusyūtāni
Vocativesarvānusyūta sarvānusyūte sarvānusyūtāni
Accusativesarvānusyūtam sarvānusyūte sarvānusyūtāni
Instrumentalsarvānusyūtena sarvānusyūtābhyām sarvānusyūtaiḥ
Dativesarvānusyūtāya sarvānusyūtābhyām sarvānusyūtebhyaḥ
Ablativesarvānusyūtāt sarvānusyūtābhyām sarvānusyūtebhyaḥ
Genitivesarvānusyūtasya sarvānusyūtayoḥ sarvānusyūtānām
Locativesarvānusyūte sarvānusyūtayoḥ sarvānusyūteṣu

Compound sarvānusyūta -

Adverb -sarvānusyūtam -sarvānusyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria