Declension table of ?sarvānusyūta

Deva

MasculineSingularDualPlural
Nominativesarvānusyūtaḥ sarvānusyūtau sarvānusyūtāḥ
Vocativesarvānusyūta sarvānusyūtau sarvānusyūtāḥ
Accusativesarvānusyūtam sarvānusyūtau sarvānusyūtān
Instrumentalsarvānusyūtena sarvānusyūtābhyām sarvānusyūtaiḥ sarvānusyūtebhiḥ
Dativesarvānusyūtāya sarvānusyūtābhyām sarvānusyūtebhyaḥ
Ablativesarvānusyūtāt sarvānusyūtābhyām sarvānusyūtebhyaḥ
Genitivesarvānusyūtasya sarvānusyūtayoḥ sarvānusyūtānām
Locativesarvānusyūte sarvānusyūtayoḥ sarvānusyūteṣu

Compound sarvānusyūta -

Adverb -sarvānusyūtam -sarvānusyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria