Declension table of ?sarvānunāsika

Deva

NeuterSingularDualPlural
Nominativesarvānunāsikam sarvānunāsike sarvānunāsikāni
Vocativesarvānunāsika sarvānunāsike sarvānunāsikāni
Accusativesarvānunāsikam sarvānunāsike sarvānunāsikāni
Instrumentalsarvānunāsikena sarvānunāsikābhyām sarvānunāsikaiḥ
Dativesarvānunāsikāya sarvānunāsikābhyām sarvānunāsikebhyaḥ
Ablativesarvānunāsikāt sarvānunāsikābhyām sarvānunāsikebhyaḥ
Genitivesarvānunāsikasya sarvānunāsikayoḥ sarvānunāsikānām
Locativesarvānunāsike sarvānunāsikayoḥ sarvānunāsikeṣu

Compound sarvānunāsika -

Adverb -sarvānunāsikam -sarvānunāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria