Declension table of ?sarvānumati

Deva

FeminineSingularDualPlural
Nominativesarvānumatiḥ sarvānumatī sarvānumatayaḥ
Vocativesarvānumate sarvānumatī sarvānumatayaḥ
Accusativesarvānumatim sarvānumatī sarvānumatīḥ
Instrumentalsarvānumatyā sarvānumatibhyām sarvānumatibhiḥ
Dativesarvānumatyai sarvānumataye sarvānumatibhyām sarvānumatibhyaḥ
Ablativesarvānumatyāḥ sarvānumateḥ sarvānumatibhyām sarvānumatibhyaḥ
Genitivesarvānumatyāḥ sarvānumateḥ sarvānumatyoḥ sarvānumatīnām
Locativesarvānumatyām sarvānumatau sarvānumatyoḥ sarvānumatiṣu

Compound sarvānumati -

Adverb -sarvānumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria