Declension table of ?sarvānukārin

Deva

MasculineSingularDualPlural
Nominativesarvānukārī sarvānukāriṇau sarvānukāriṇaḥ
Vocativesarvānukārin sarvānukāriṇau sarvānukāriṇaḥ
Accusativesarvānukāriṇam sarvānukāriṇau sarvānukāriṇaḥ
Instrumentalsarvānukāriṇā sarvānukāribhyām sarvānukāribhiḥ
Dativesarvānukāriṇe sarvānukāribhyām sarvānukāribhyaḥ
Ablativesarvānukāriṇaḥ sarvānukāribhyām sarvānukāribhyaḥ
Genitivesarvānukāriṇaḥ sarvānukāriṇoḥ sarvānukāriṇām
Locativesarvānukāriṇi sarvānukāriṇoḥ sarvānukāriṣu

Compound sarvānukāri -

Adverb -sarvānukāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria