Declension table of ?sarvānukāriṇī

Deva

FeminineSingularDualPlural
Nominativesarvānukāriṇī sarvānukāriṇyau sarvānukāriṇyaḥ
Vocativesarvānukāriṇi sarvānukāriṇyau sarvānukāriṇyaḥ
Accusativesarvānukāriṇīm sarvānukāriṇyau sarvānukāriṇīḥ
Instrumentalsarvānukāriṇyā sarvānukāriṇībhyām sarvānukāriṇībhiḥ
Dativesarvānukāriṇyai sarvānukāriṇībhyām sarvānukāriṇībhyaḥ
Ablativesarvānukāriṇyāḥ sarvānukāriṇībhyām sarvānukāriṇībhyaḥ
Genitivesarvānukāriṇyāḥ sarvānukāriṇyoḥ sarvānukāriṇīnām
Locativesarvānukāriṇyām sarvānukāriṇyoḥ sarvānukāriṇīṣu

Compound sarvānukāriṇi - sarvānukāriṇī -

Adverb -sarvānukāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria