Declension table of ?sarvānudāttā

Deva

FeminineSingularDualPlural
Nominativesarvānudāttā sarvānudātte sarvānudāttāḥ
Vocativesarvānudātte sarvānudātte sarvānudāttāḥ
Accusativesarvānudāttām sarvānudātte sarvānudāttāḥ
Instrumentalsarvānudāttayā sarvānudāttābhyām sarvānudāttābhiḥ
Dativesarvānudāttāyai sarvānudāttābhyām sarvānudāttābhyaḥ
Ablativesarvānudāttāyāḥ sarvānudāttābhyām sarvānudāttābhyaḥ
Genitivesarvānudāttāyāḥ sarvānudāttayoḥ sarvānudāttānām
Locativesarvānudāttāyām sarvānudāttayoḥ sarvānudāttāsu

Adverb -sarvānudāttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria