Declension table of ?sarvānudātta

Deva

MasculineSingularDualPlural
Nominativesarvānudāttaḥ sarvānudāttau sarvānudāttāḥ
Vocativesarvānudātta sarvānudāttau sarvānudāttāḥ
Accusativesarvānudāttam sarvānudāttau sarvānudāttān
Instrumentalsarvānudāttena sarvānudāttābhyām sarvānudāttaiḥ sarvānudāttebhiḥ
Dativesarvānudāttāya sarvānudāttābhyām sarvānudāttebhyaḥ
Ablativesarvānudāttāt sarvānudāttābhyām sarvānudāttebhyaḥ
Genitivesarvānudāttasya sarvānudāttayoḥ sarvānudāttānām
Locativesarvānudātte sarvānudāttayoḥ sarvānudātteṣu

Compound sarvānudātta -

Adverb -sarvānudāttam -sarvānudāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria