Declension table of ?sarvānubhūti

Deva

MasculineSingularDualPlural
Nominativesarvānubhūtiḥ sarvānubhūtī sarvānubhūtayaḥ
Vocativesarvānubhūte sarvānubhūtī sarvānubhūtayaḥ
Accusativesarvānubhūtim sarvānubhūtī sarvānubhūtīn
Instrumentalsarvānubhūtinā sarvānubhūtibhyām sarvānubhūtibhiḥ
Dativesarvānubhūtaye sarvānubhūtibhyām sarvānubhūtibhyaḥ
Ablativesarvānubhūteḥ sarvānubhūtibhyām sarvānubhūtibhyaḥ
Genitivesarvānubhūteḥ sarvānubhūtyoḥ sarvānubhūtīnām
Locativesarvānubhūtau sarvānubhūtyoḥ sarvānubhūtiṣu

Compound sarvānubhūti -

Adverb -sarvānubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria