Declension table of ?sarvānubhū_ā

Deva

FeminineSingularDualPlural
Nominativesarvānubhū_ā sarvānubhū_e sarvānubhū_āḥ
Vocativesarvānubhū_e sarvānubhū_e sarvānubhū_āḥ
Accusativesarvānubhū_ām sarvānubhū_e sarvānubhū_āḥ
Instrumentalsarvānubhū_ayā sarvānubhū_ābhyām sarvānubhū_ābhiḥ
Dativesarvānubhū_āyai sarvānubhū_ābhyām sarvānubhū_ābhyaḥ
Ablativesarvānubhū_āyāḥ sarvānubhū_ābhyām sarvānubhū_ābhyaḥ
Genitivesarvānubhū_āyāḥ sarvānubhū_ayoḥ sarvānubhū_ānām
Locativesarvānubhū_āyām sarvānubhū_ayoḥ sarvānubhū_āsu

Adverb -sarvānubhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria