Declension table of ?sarvānubhū

Deva

MasculineSingularDualPlural
Nominativesarvānubhūḥ sarvānubhuvau sarvānubhuvaḥ
Vocativesarvānubhūḥ sarvānubhu sarvānubhuvau sarvānubhuvaḥ
Accusativesarvānubhuvam sarvānubhuvau sarvānubhuvaḥ
Instrumentalsarvānubhuvā sarvānubhūbhyām sarvānubhūbhiḥ
Dativesarvānubhuvai sarvānubhuve sarvānubhūbhyām sarvānubhūbhyaḥ
Ablativesarvānubhuvāḥ sarvānubhuvaḥ sarvānubhūbhyām sarvānubhūbhyaḥ
Genitivesarvānubhuvāḥ sarvānubhuvaḥ sarvānubhuvoḥ sarvānubhūnām sarvānubhuvām
Locativesarvānubhuvi sarvānubhuvām sarvānubhuvoḥ sarvānubhūṣu

Compound sarvānubhū -

Adverb -sarvānubhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria