Declension table of ?sarvāntaryāmin

Deva

MasculineSingularDualPlural
Nominativesarvāntaryāmī sarvāntaryāmiṇau sarvāntaryāmiṇaḥ
Vocativesarvāntaryāmin sarvāntaryāmiṇau sarvāntaryāmiṇaḥ
Accusativesarvāntaryāmiṇam sarvāntaryāmiṇau sarvāntaryāmiṇaḥ
Instrumentalsarvāntaryāmiṇā sarvāntaryāmibhyām sarvāntaryāmibhiḥ
Dativesarvāntaryāmiṇe sarvāntaryāmibhyām sarvāntaryāmibhyaḥ
Ablativesarvāntaryāmiṇaḥ sarvāntaryāmibhyām sarvāntaryāmibhyaḥ
Genitivesarvāntaryāmiṇaḥ sarvāntaryāmiṇoḥ sarvāntaryāmiṇām
Locativesarvāntaryāmiṇi sarvāntaryāmiṇoḥ sarvāntaryāmiṣu

Compound sarvāntaryāmi -

Adverb -sarvāntaryāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria