Declension table of ?sarvāntarasthā

Deva

FeminineSingularDualPlural
Nominativesarvāntarasthā sarvāntarasthe sarvāntarasthāḥ
Vocativesarvāntarasthe sarvāntarasthe sarvāntarasthāḥ
Accusativesarvāntarasthām sarvāntarasthe sarvāntarasthāḥ
Instrumentalsarvāntarasthayā sarvāntarasthābhyām sarvāntarasthābhiḥ
Dativesarvāntarasthāyai sarvāntarasthābhyām sarvāntarasthābhyaḥ
Ablativesarvāntarasthāyāḥ sarvāntarasthābhyām sarvāntarasthābhyaḥ
Genitivesarvāntarasthāyāḥ sarvāntarasthayoḥ sarvāntarasthānām
Locativesarvāntarasthāyām sarvāntarasthayoḥ sarvāntarasthāsu

Adverb -sarvāntarastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria