Declension table of ?sarvāntarastha

Deva

NeuterSingularDualPlural
Nominativesarvāntarastham sarvāntarasthe sarvāntarasthāni
Vocativesarvāntarastha sarvāntarasthe sarvāntarasthāni
Accusativesarvāntarastham sarvāntarasthe sarvāntarasthāni
Instrumentalsarvāntarasthena sarvāntarasthābhyām sarvāntarasthaiḥ
Dativesarvāntarasthāya sarvāntarasthābhyām sarvāntarasthebhyaḥ
Ablativesarvāntarasthāt sarvāntarasthābhyām sarvāntarasthebhyaḥ
Genitivesarvāntarasthasya sarvāntarasthayoḥ sarvāntarasthānām
Locativesarvāntarasthe sarvāntarasthayoḥ sarvāntarastheṣu

Compound sarvāntarastha -

Adverb -sarvāntarastham -sarvāntarasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria