Declension table of ?sarvāntaka

Deva

NeuterSingularDualPlural
Nominativesarvāntakam sarvāntake sarvāntakāni
Vocativesarvāntaka sarvāntake sarvāntakāni
Accusativesarvāntakam sarvāntake sarvāntakāni
Instrumentalsarvāntakena sarvāntakābhyām sarvāntakaiḥ
Dativesarvāntakāya sarvāntakābhyām sarvāntakebhyaḥ
Ablativesarvāntakāt sarvāntakābhyām sarvāntakebhyaḥ
Genitivesarvāntakasya sarvāntakayoḥ sarvāntakānām
Locativesarvāntake sarvāntakayoḥ sarvāntakeṣu

Compound sarvāntaka -

Adverb -sarvāntakam -sarvāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria