Declension table of ?sarvāntakṛt

Deva

NeuterSingularDualPlural
Nominativesarvāntakṛt sarvāntakṛtī sarvāntakṛnti
Vocativesarvāntakṛt sarvāntakṛtī sarvāntakṛnti
Accusativesarvāntakṛt sarvāntakṛtī sarvāntakṛnti
Instrumentalsarvāntakṛtā sarvāntakṛdbhyām sarvāntakṛdbhiḥ
Dativesarvāntakṛte sarvāntakṛdbhyām sarvāntakṛdbhyaḥ
Ablativesarvāntakṛtaḥ sarvāntakṛdbhyām sarvāntakṛdbhyaḥ
Genitivesarvāntakṛtaḥ sarvāntakṛtoḥ sarvāntakṛtām
Locativesarvāntakṛti sarvāntakṛtoḥ sarvāntakṛtsu

Compound sarvāntakṛt -

Adverb -sarvāntakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria