Declension table of ?sarvānavadyāṅgī

Deva

FeminineSingularDualPlural
Nominativesarvānavadyāṅgī sarvānavadyāṅgyau sarvānavadyāṅgyaḥ
Vocativesarvānavadyāṅgi sarvānavadyāṅgyau sarvānavadyāṅgyaḥ
Accusativesarvānavadyāṅgīm sarvānavadyāṅgyau sarvānavadyāṅgīḥ
Instrumentalsarvānavadyāṅgyā sarvānavadyāṅgībhyām sarvānavadyāṅgībhiḥ
Dativesarvānavadyāṅgyai sarvānavadyāṅgībhyām sarvānavadyāṅgībhyaḥ
Ablativesarvānavadyāṅgyāḥ sarvānavadyāṅgībhyām sarvānavadyāṅgībhyaḥ
Genitivesarvānavadyāṅgyāḥ sarvānavadyāṅgyoḥ sarvānavadyāṅgīnām
Locativesarvānavadyāṅgyām sarvānavadyāṅgyoḥ sarvānavadyāṅgīṣu

Compound sarvānavadyāṅgi - sarvānavadyāṅgī -

Adverb -sarvānavadyāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria