Declension table of ?sarvānavadyāṅga

Deva

MasculineSingularDualPlural
Nominativesarvānavadyāṅgaḥ sarvānavadyāṅgau sarvānavadyāṅgāḥ
Vocativesarvānavadyāṅga sarvānavadyāṅgau sarvānavadyāṅgāḥ
Accusativesarvānavadyāṅgam sarvānavadyāṅgau sarvānavadyāṅgān
Instrumentalsarvānavadyāṅgena sarvānavadyāṅgābhyām sarvānavadyāṅgaiḥ sarvānavadyāṅgebhiḥ
Dativesarvānavadyāṅgāya sarvānavadyāṅgābhyām sarvānavadyāṅgebhyaḥ
Ablativesarvānavadyāṅgāt sarvānavadyāṅgābhyām sarvānavadyāṅgebhyaḥ
Genitivesarvānavadyāṅgasya sarvānavadyāṅgayoḥ sarvānavadyāṅgānām
Locativesarvānavadyāṅge sarvānavadyāṅgayoḥ sarvānavadyāṅgeṣu

Compound sarvānavadyāṅga -

Adverb -sarvānavadyāṅgam -sarvānavadyāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria