Declension table of ?sarvānanda

Deva

MasculineSingularDualPlural
Nominativesarvānandaḥ sarvānandau sarvānandāḥ
Vocativesarvānanda sarvānandau sarvānandāḥ
Accusativesarvānandam sarvānandau sarvānandān
Instrumentalsarvānandena sarvānandābhyām sarvānandaiḥ sarvānandebhiḥ
Dativesarvānandāya sarvānandābhyām sarvānandebhyaḥ
Ablativesarvānandāt sarvānandābhyām sarvānandebhyaḥ
Genitivesarvānandasya sarvānandayoḥ sarvānandānām
Locativesarvānande sarvānandayoḥ sarvānandeṣu

Compound sarvānanda -

Adverb -sarvānandam -sarvānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria