Declension table of ?sarvāmātya

Deva

MasculineSingularDualPlural
Nominativesarvāmātyaḥ sarvāmātyau sarvāmātyāḥ
Vocativesarvāmātya sarvāmātyau sarvāmātyāḥ
Accusativesarvāmātyam sarvāmātyau sarvāmātyān
Instrumentalsarvāmātyena sarvāmātyābhyām sarvāmātyaiḥ sarvāmātyebhiḥ
Dativesarvāmātyāya sarvāmātyābhyām sarvāmātyebhyaḥ
Ablativesarvāmātyāt sarvāmātyābhyām sarvāmātyebhyaḥ
Genitivesarvāmātyasya sarvāmātyayoḥ sarvāmātyānām
Locativesarvāmātye sarvāmātyayoḥ sarvāmātyeṣu

Compound sarvāmātya -

Adverb -sarvāmātyam -sarvāmātyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria