Declension table of ?sarvājīva

Deva

MasculineSingularDualPlural
Nominativesarvājīvaḥ sarvājīvau sarvājīvāḥ
Vocativesarvājīva sarvājīvau sarvājīvāḥ
Accusativesarvājīvam sarvājīvau sarvājīvān
Instrumentalsarvājīvena sarvājīvābhyām sarvājīvaiḥ sarvājīvebhiḥ
Dativesarvājīvāya sarvājīvābhyām sarvājīvebhyaḥ
Ablativesarvājīvāt sarvājīvābhyām sarvājīvebhyaḥ
Genitivesarvājīvasya sarvājīvayoḥ sarvājīvānām
Locativesarvājīve sarvājīvayoḥ sarvājīveṣu

Compound sarvājīva -

Adverb -sarvājīvam -sarvājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria