Declension table of ?sarvāhammāninī

Deva

FeminineSingularDualPlural
Nominativesarvāhammāninī sarvāhammāninyau sarvāhammāninyaḥ
Vocativesarvāhammānini sarvāhammāninyau sarvāhammāninyaḥ
Accusativesarvāhammāninīm sarvāhammāninyau sarvāhammāninīḥ
Instrumentalsarvāhammāninyā sarvāhammāninībhyām sarvāhammāninībhiḥ
Dativesarvāhammāninyai sarvāhammāninībhyām sarvāhammāninībhyaḥ
Ablativesarvāhammāninyāḥ sarvāhammāninībhyām sarvāhammāninībhyaḥ
Genitivesarvāhammāninyāḥ sarvāhammāninyoḥ sarvāhammāninīnām
Locativesarvāhammāninyām sarvāhammāninyoḥ sarvāhammāninīṣu

Compound sarvāhammānini - sarvāhammāninī -

Adverb -sarvāhammānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria