Declension table of ?sarvāhṇika

Deva

MasculineSingularDualPlural
Nominativesarvāhṇikaḥ sarvāhṇikau sarvāhṇikāḥ
Vocativesarvāhṇika sarvāhṇikau sarvāhṇikāḥ
Accusativesarvāhṇikam sarvāhṇikau sarvāhṇikān
Instrumentalsarvāhṇikena sarvāhṇikābhyām sarvāhṇikaiḥ sarvāhṇikebhiḥ
Dativesarvāhṇikāya sarvāhṇikābhyām sarvāhṇikebhyaḥ
Ablativesarvāhṇikāt sarvāhṇikābhyām sarvāhṇikebhyaḥ
Genitivesarvāhṇikasya sarvāhṇikayoḥ sarvāhṇikānām
Locativesarvāhṇike sarvāhṇikayoḥ sarvāhṇikeṣu

Compound sarvāhṇika -

Adverb -sarvāhṇikam -sarvāhṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria