Declension table of sarvāhṇa

Deva

MasculineSingularDualPlural
Nominativesarvāhṇaḥ sarvāhṇau sarvāhṇāḥ
Vocativesarvāhṇa sarvāhṇau sarvāhṇāḥ
Accusativesarvāhṇam sarvāhṇau sarvāhṇān
Instrumentalsarvāhṇena sarvāhṇābhyām sarvāhṇaiḥ sarvāhṇebhiḥ
Dativesarvāhṇāya sarvāhṇābhyām sarvāhṇebhyaḥ
Ablativesarvāhṇāt sarvāhṇābhyām sarvāhṇebhyaḥ
Genitivesarvāhṇasya sarvāhṇayoḥ sarvāhṇānām
Locativesarvāhṇe sarvāhṇayoḥ sarvāhṇeṣu

Compound sarvāhṇa -

Adverb -sarvāhṇam -sarvāhṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria