Declension table of ?sarvāgneya

Deva

MasculineSingularDualPlural
Nominativesarvāgneyaḥ sarvāgneyau sarvāgneyāḥ
Vocativesarvāgneya sarvāgneyau sarvāgneyāḥ
Accusativesarvāgneyam sarvāgneyau sarvāgneyān
Instrumentalsarvāgneyena sarvāgneyābhyām sarvāgneyaiḥ sarvāgneyebhiḥ
Dativesarvāgneyāya sarvāgneyābhyām sarvāgneyebhyaḥ
Ablativesarvāgneyāt sarvāgneyābhyām sarvāgneyebhyaḥ
Genitivesarvāgneyasya sarvāgneyayoḥ sarvāgneyānām
Locativesarvāgneye sarvāgneyayoḥ sarvāgneyeṣu

Compound sarvāgneya -

Adverb -sarvāgneyam -sarvāgneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria